念经

请求:

(* 如果只有单独一人请求,用 “Ahaṁ bhante” 来代替)

*[Mayaṁ] bhante, ti-saraṇena saha pañca lāni yācāma.
Dutiyam-pi *[mayaṁ] bhante, ti-saraṇena saha pañca lāni yācāma.
Tatiyam-pi *[mayaṁ] bhante, ti-saraṇena saha pañca lāni

尊者,我们请求三皈依和五戒。
尊者,第二次,我们请求三皈依和五戒。
尊者,第三次,我们请求三皈依和五戒。

接着,比库将念诵下面的经文三遍,然后,在家人重复三遍:

Namo tassa bhagavato arahato sammā-sambuddhassa (3 times)

礼敬世尊、阿罗汉、正自覺者!(3次)

接着,比库将逐行念诵下面的经文,然后,在家人逐行重复:

Buddhaṁ saraṇaṁ gacchāmi.
Dhammaṁ saraṇaṁ gacchāmi.
Saṅghaṁ saraṇaṁ gacchāmi.

我皈依佛。
我皈依法。
我皈依僧。

Dutiyam-pi buddhaṁ saraṇaṁ gacchāmi.
Dutiyam-pi dhammaṁ saraṇaṁ gacchāmi.
Dutiyam-pi saṅghaṁ saraṇaṁ gacchāmi.

第二次,我皈依佛。
第二次,我皈依法。
第二次,我皈依僧。

Tatiyam-pi buddhaṁ saraṇaṁ gacchāmi.
Tatiyam-pi dhammaṁ saraṇaṁ gacchāmi.
Tatiyam-pi saṅghaṁ saraṇaṁ gacchāmi.

第三次,我皈依佛。
第三次,我皈依法。
第三次,我皈依僧。

团体请求
请求:

Ratanattaye pamādena, dvārattayena kataṁ,
Sabbaṁ aparādhaṁ khamatu no bhante. (三次)

愿三宝原谅我们因思想、言语或行为上的疏忽而对它所做的任何过错。(3 次)

(如果只请求三宝原谅,顶礼三次)

单独请求
请求:

Ratanattaye pamādena, dvārattayena kataṁ,
Sabbaṁ aparādhaṁ khamatha me bhante. (三次)

愿三宝原谅我因思想、言语或行为上的疏忽而对它所做的任何过错。(3 次)

(如果只请求三宝原谅,顶礼三次)

团体请求
请求:

(* 用:
“Mahāthere“ 于 20 雨安居以上

There” 10 – 19 雨安居以上,
“Upajjhāye” 团体的戒师,
“Ācariye” 团体的老师,以及
“Āyasmante” 一般比库。)

*[Āyasmante] pamādena, dvārattayena kataṁ,
Sabbaṁ aparādhaṁ khamatu no bhante. (三次)

尊者,请原谅我们因思想、言语或行为上的疏忽而对您所做的任何过错。(3 次)

接着,在比库念诵下面的经文时,顶礼并保持俯下身子的姿势:

Ahaṁ khamāmi, tumhehi-pi me khamitabbaṁ.

我原谅你;愿你们所有人也原谅我。

回复:

Khamāma bhante.

我们原谅您,尊者。

接着,比库将念诵一段祝福经,然后,全部的在家人说:

dhu bhante.

好,尊者。

(如果只请求比库原谅,顶礼三次)

单独请求
请求:

(* 用:
“Mahāthere“ 于 20 雨安居以上

There” 10 – 19 雨安居以上,
“Upajjhāye” 个人的戒师,
“Ācariye” 个人的老师,以及
“Āyasmante” 一般比库。)

*[Āyasmante] pamādena, dvārattayena kataṁ,
Sabbaṁ aparādhaṁ khamatha me bhante. (三次)

尊者,请原谅我因思想、言语或行为上的疏忽而对您所做的任何过错。(3 次)

接着,在比库念诵下面的经文时,顶礼并保持俯下身子的姿势:

Ahaṁ khamāmi, tayāpi me khamitabbaṁ.

我原谅你;愿你也原谅我。

回复:

Khamāmi bhante.

我原谅您,尊者。

接着,比库将念诵一段祝福经,然后,全部的在家人说:

dhu bhante.

Good, Venerable Sir.

(如果只请求比库原谅,顶礼三次)